SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आश्वलायनीये [३. ५. १० समारत्तो ब्रह्मचारिकल्पेन ॥१५॥ ब्रह्मचारिधर्मरित्यर्थः । स्वाध्यायकाले ये विहिता धर्मा मधुमांसस्त्रीगमनखट्टादिवाशयनादिवर्जनादयः तैयुक्तोऽधीयीत। समावृत्तस्य मेखलादयस्तु न भवन्ति. अस्वाध्यायधर्मत्वात् ॥ १५ ॥ यथान्यायमितरे॥ १६ ॥ ब्रह्मचारिण इत्यर्थः। अस्मिन्नध्ययने ब्रह्मचारिणमपि प्रत्यर्थमिदं। दूतरथा सकावृत्तानामेवेति शङ्का स्यात् ॥ १६ ॥ जायापेयात्येके ॥ १७॥ समावृत्तो जायाङ्गच्छेदित्येके आहुः। ऋतावेव गच्छेन्नानतावित्याह ॥ १७॥ प्राजापत्यं तत् ॥ १८॥ तगमनं प्रजापतित्वसिद्ध्यर्थं कार्यम्। प्रजोत्पत्त्यर्थमित्यर्थः । तदर्थकार्य नानृतावित्यर्थः । ऋतुगमनं सर्वथा कार्यमिति तेषामभिप्रायः। अगमने दोषश्रवणात्। 'ऋतुस्नातान्तु यो भायाँ सन्निधौ नोपगच्छति। घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः' [मनुष्टी० ३.४५. पराशरः ।] इति ॥१८॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy