________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. ४. ३]
ग्रह्य सू थे।
देवतास्तर्पयति. प्रजापतिब्रह्मा वेदा देवा ऋषयः सीणि छन्दांस्योङ्कारो वषटकारा व्यावतयः साविची यज्ञा द्यावापृथिवी अन्तरिक्षमहोराचाणि संख्याः सिद्धाः समुद्रा नद्यो गिरयः क्षेत्रौषधिवनस्पतिगन्धवासरसो नागा वयांसि गावः साध्या विना यक्षा रक्षांसि भूतान्येवमन्तानि ॥ १॥
परिधानानन्तरं एता देवतास्तर्पयत्युदकेन. तर्पणे तस्य प्रसिमृत्वात् । प्रजापतिरित्यारभ्य एकान्नत्रिंशद्वाक्येषु हृप्यतु प्येतां हप्यन्विति यथार्थमुवा तर्पयेत्। एवमन्तानोति पृथमन्त्र एव ॥
अथ ऋषयः शतर्चिना माध्यमा गृत्समदा विश्वामित्रो वामदेवोऽचिर्भरद्वाजो वसिष्ठः प्रगाथाः पावमान्यः क्षुद्रसूक्ता महासत्ता इति ॥२॥
अनन्तरं शतर्चिप्रभृतीन् द्वादश ऋषीस्तर्पयति । प्रत्यृषि वाक्यभेदः पूर्ववत्। ऋषिग्रहणं निवीतिप्राप्त्यर्थम्। 'यज्ञोपवीतशाचे च' [श्रा • श्री० १.१.१ ०] इत्यनेन निवर्त्तितत्वात् । तीर्थविशेषस्तु मतित एव सिद्धः ॥ २ ॥
प्राचीनावीती ॥३॥
प्राचीनावीतो भूत्वा वक्ष्यमाणस्तर्पयति । अयमपि प्रतिप्रसव एव ॥ ३ ॥
For Private and Personal Use Only