SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. १. ३] सह्यसूत्रे। अथातः पञ्चयज्ञाः॥१॥ उकोऽर्थः। अतःशब्दो हेत्वर्थः। यस्मादेतैर्महतो निश्रयसस्यावाप्तिस्तस्मात् पञ्चयज्ञा नाम यज्ञा वक्ष्यन्त इत्यर्थः । इमे त इत्याह ॥ १ ॥ देवयज्ञो भूतयज्ञः पितृयज्ञो ब्रह्मयजो मनुष्ययज्ञ इति ॥२॥ तेषां स्वरूपमाह ॥ २ ॥ तद्यदग्नौ जुहोति स देवयज्ञो यइलिङ्करोति स भू तयज्ञो यत् पितृभ्यो ददाति स पितृयज्ञो यत् स्वाध्यायमधीयते स ब्रह्मयज्ञो यन्मनुष्येभ्यो ददाति स मनुध्ययज्ञ इति॥३॥ वैश्वदेवे त्रयो यज्ञाः उकाः तत्र यदग्नौ जुहोति दशाहुती स देवयज्ञः। यद्वलिङ्करोति 'अथ बलिहरणम्' [रट सू० १.२.३] इति स भूतयज्ञः। यत् पिटभ्यो ददाति 'खधा पिढभ्यः' [ग्ट • स०१.२.११] इति स पित्यज्ञः। यत् स्वाध्यायमधीते 'श्रथ वाध्यायविधिः' [ग्ट ० ३.२.१] इत्यनेन विधानेन स ब्रह्मयज्ञः । x2 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy