SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४४ [२.७.१०] कुर्यात् । शयनीय गृष्टस्य त्तरतोऽपां शनैः प्रदक्षिणं निर्गमनार्थं स्प दनिकां कुर्यादिति ॥ ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir वलायनी समवखवे भक्तशरणं कारयेत् ॥ ७ ॥ यन पथा आपो निर्गच्छन्ति स देशः समवस्रवः । प्राच्यां दिशोत्यर्थः । तव महानसं कारयेत् शयनीयथोत्तरतः । ननु शास्त्रान्तरे प्राग्दक्षिणयां दिशि भक्तशरणं दृष्टमतः कथं प्राच्यां दिशीत्याशंक्य प्रकृतस्य स्नु तिमाह ॥ ७ ॥ बन्नं भवति ॥ ८॥ ऋद्धिमद्भवतोत्यर्थः । तस्मादचैव कार्यं ॥ ८ ॥ दक्षिणाप्रवणे सभां मापयेत् साऽद्यूता ह भवति ॥ ॥ यत्र ग्टही स्वैरमास्ते स्वजनेरागन्तुभिश्च सह सा सभा तां दक्षिणाप्रवणे कुर्यादुदीच्यां दिशीत्यर्थः । तत्र कृताऽद्यूता द्यूतवर्जिता भवति । दोषाश्च सन्तीत्याह ॥ ८ ॥ युवानस्तस्यां कितवाः कलहिनः प्रमायुका भवन्ति ॥ ॥ १० ॥ अच कृता चेत् युवान एव सन्तः प्रमायुका भवन्ति । अल्पायु - For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy