SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ याश्वलायनीये [२. ७. २] जपेत्। त्रोण्येतानि प्रतीकानि मन्त्रसंज्ञकानि । तस्मादपांश स्युः। एतावान् नवरथे विशेषः ॥ १५ ॥ इति द्वितीये पछी कण्डिका॥०॥ अथातो वास्तुपरीक्षा ॥ १ ॥ उच्यत इति शेषः । उतोऽर्थः । अत:शब्दो हेत्वर्थः । यस्मात् ग्टहनिमित्ते सम्टद्धिव्यद्धी भवतः तस्मादास्तुपरोक्षोयत इति । यद्येवं काम्यकर्माण्यनर्थकानि नैतदेवं न्यायविदः परिहरन्ति । *तञ्चैव हि कारणं शब्दश्चेति' एवंलक्षणयक्त देशे वास्तु कार्यमित्याह ॥ १॥ अनूषरमविवदिष्णु भूम ॥२॥ भूमशब्दो भूमिवाचकः । यथा यवं न दृष्टि[नत्ति भूमेति । यत्र विवादो नास्ति तदविवदिष्णु ॥ २ ॥ *तबैवेति सं० पु. पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy