SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२. ४. १५ एह सूत्रे। १२६ अथावदानानां स्थालीपाकस्य च. अग्ने नय सुपथा राये अस्मानिति हे। ग्रीष्मो हेमन्त ऋतवः शिवा नो वीः शिवा अभया शरन्नः। संवत्सरोऽधिपतिः प्राणदा नाऽहाराचे कृणतां दीर्घमायुः स्वाहा। शान्ता पृथिवो शिवमन्तरिक्षं द्यौर्नेी देव्यभयन्नो प्रस्तु। शिवा दिशः प्रदिश उदिशो न आपो विद्युतः परिपान्तु सर्वतः स्वाहा। आपो मरीचीः प्रवहन्तु ना धियो धाता समुद्रो वहन्तु पापं भूतं भविष्यदभयं विश्वमस्तु मे ब्रह्माऽधिगुह्यः स्वाराक्षराणि स्वाहा । विश्व आदित्या वसवश्च देवा रुद्रो गोप्तारो मरुतः सदन्तु। जर्ज प्रजाममृतं पिबमानः प्रजापतिर्मयि परमेष्ठी दधातु स्वाहा । प्रजापते न त्वदेतान्यन्यः ॥ १४ ॥ स्थालीपाकशब्देनात्र दयं रहते। एकवचनं जात्यभिप्रायं । तेनायमर्थः। पश्वङ्गल्यालीपाकस्य अवदानानां च स्थालीपाकान्तरस्य च एते सप्त होममन्त्रा भवन्तीति ॥ १४ ॥ साविष्टकृत्यष्टमी ॥ १५ ॥ अटमोग्रहणं सर्वदा त्रिष्वपि इयमाहुतिरटमो भवतीत्येवमर्थ । तेन मन्त्र व होमो न कदाचिन्नामधेयेनेति सिद्धं। अपि च यदा पश्वभूतस्थालीपाकः पृ यक् हयते तदा खिडकदपि पृथक For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy