SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२.१.१०] सूत्रे । पश्चादद्मेः स्वस्तरः स्वास्तीर्णस्तस्मिन्नुपविश्य. स्योना पृथिवी भवेति जपित्वा संविशेत्सामात्यः प्राक्शिरा उदङ्मुखः॥ ६ ॥ R यस्मिन् स्तरणे स्वयं शेते स स्वस्तरः स स्वास्तोणी भवति. स्वयमेव तमास्तृणणेयादित्यथः । तस्मिन् ग्रहणममात्यानामपि तत्रैव प्रापणार्थं । संविशेदिति शयीतेत्यर्थः । श्रमात्याः पुत्रादयो ग्टच्ह्याः । उदङ्मुखवचनं दक्षिणामुख निवृत्त्यर्थं ॥ ६ ॥ 1 यथावकाशमितरे ॥७॥ अमात्या यथावकाशं प्राक्शिरम उदङ्मुखाः संविशेयुरित्यर्थः । उत्तरविवक्षाथमिदं ॥ ७ ॥ १२९ ज्यायान् ज्यायान्वानन्तरः ॥ ८ ॥ यो यो यस्माद्यस्मादृद्भूतरः स स ग्टहिणोऽनन्तरं संविशेत् । यथावकाशं वेति विकल्पः ॥ ८ ॥ मन्त्रविदा मन्त्रान् जपेयुः ॥ ८ ॥ स्योना पृथिवोत्यारभ्य स्वस्त्ययनपर्यन्तान् मन्त्रान् मन्त्रविदः सर्वे ब्रूयुर्टह्याः ॥ ८ ॥ संहाय. अतो देवा अवन्तु न इति चिः ॥ १० ॥ मंहायेत्युत्थायेत्यर्थः। प्राङ्मुखास्त्रिब्रूयुः ॥ १० ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy