SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४) ३ वेदब्रह्मचर्यकालनियमः । ४ वेदग्रहणान्तं वा ब्रह्मचर्यं भवति । ५ भिक्षाकालनियमः। ६ समिदाधानकालनियमः | ७ प्रथमभिक्षानिर्णयः। भिक्षामन्त्रः। भेक्ष्यमाचार्याय निवेदनं । १० पाक यज्ञः । ११ माघाराज्यभागान्त हाममन्त्रः । १२ सावित्र्या दितीयं । १३ महानाम्न्यादिहोमः। १४ ऋषिभ्यस्तृतीयं। १५ सौविसकृतं चतुर्थं । १६ वेदसमाप्तिवाचनं। १७ ब्रह्मचर्यव्रतधारणं । १८ मेधाजननं। १६ उदकुम्भाभिधेकवाचनं । २० व्रतादेव्याख्याशेषः । २१ अनुपेतस्य रघ विधिविशेषः । २२ उपेतपूर्वस्य विधिरुच्यते । कृतमकृतञ्च । २४ गोदानमनुक्तं । २५ कालोऽनुक्तः। २६ सावित्री। इति प्रथमे द्वाविंशतितमा कण्डिका । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy