SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. २१. २६] गृह्यसूत्रे। १०६ माता रुद्राणां दुहिता वसूनामिति जपित्वोमुत्सृजतेत्युत्क्ष्य न् ॥२५॥ यद्युत्स्रक्ष्यन् भवति तदा एतां जपित्वा ॐ मुत्सृजतेति ब्रूयात् ॥ २५ ॥ नामांसे मधुपी भवति भवति ॥ २६ ॥ ॥२४॥ मधुपाङ्ग भोजनं श्रमांमं न भवतीत्यर्थः । कुतः। मांसस्य भोजनाङ्गत्वेन लोके प्रसिद्धत्वात्। अनेनाभ्युपायेन भोजनमप्यत्र विहितं भवति। पशुकरणपक्षे तन्मांसेन भोजनम्। उत्सर्जनपक्षे मांसान्तरेण । अध्यायान्तलक्षणार्थं द्विवचनं. मङ्गलार्थञ्च ॥ २६ ॥ इति प्रथमे चतुर्विंशतितमा कण्डिका ॥०॥ इत्याश्वलायनग्टह्यसूत्रविवरणे नारायणीयायां वृत्ती प्रथमा ऽध्यायः। अस्मिन्नध्याये स्थालोपाकादीन्युपाकमान्तानि काण्युकानि ॥०॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy