SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [१. २४. १६] गृह्यसूत्रे | दोहमशीयेति द्वितीयं मयि दाहः पद्याये विराज इति तृतीयं ॥ १६ ॥ Acharya Shri Kailassagarsuri Gyanmandir यावचनानि तु सर्वप्राशनपक्षे त्रिभिरेव मन्त्रैर्यथा सर्वं प्राशितं भवति तथा प्राश्नीयादित्येवमर्थानि । एवं भाय्यकारः । अन्ये त्वन्यथा व्याचख्युः। भृतेभ्यस्त्वेति मध्यात्तिरुच्य विराजो दोहोऽमीति प्रथममुद्दाहं प्राश्नीयात् । विराजो दोहमशीयेति द्वितीयमुद्दाहं । मयि दोह इति तृतीयमुद्धाहं । तृतीयवचनं सर्वप्राशनपक्षे तृतीयेन प्राशनेन यथा सर्वं प्राशितं भवति तथा प्राश्नीयादित्येवमर्थं । पद्यायै विराज इत्यत्र विराज इति षष्ठी । कुतः । पूर्वयोस्तथा दृष्टत्वात् । पद्यावे इत्यपि चतुर्थी षष्ठ्यर्थे । तेन तत्समानाधिकरण्ये सत्यपि षष्ठ्येव युक्ता कल्पयितुं ॥ १६ ॥ न सर्वं ॥ १७ ॥ प्राश्नीयात् न सर्वं ॥ १७ ॥ न तृप्तिङ्गच्छेत् ॥ १८ ॥ तृप्तिञ्च न गच्छेत् ॥ १८ ॥ ब्राह्मणायेोदङ्कुच्छिष्टं प्रयच्छेत्. अलाभेऽप्सु ॥ १८ ॥ ब्राह्मणाय उच्छिष्टं उद्भूतादवशिष्टं उदङ्मुखो मधुपर्कं प्रयच्छेत् । ब्राह्मणालाभे असु निषिश्चेत् ॥ १८ ॥ P 2 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy