SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. २३. १.] ग्राह्यसूत्रे। पुन:दग्रहणं होटवरणे अाम्नातो मन्त्र उत्तरत्रानुवर्तते इति ज्ञापनार्थ ॥ ७॥ चन्द्रमा मे ब्रह्मा स मे ब्रह्मा ब्रह्माणं त्वाऽमुं रण इति ब्रह्माणं॥८॥ कृत्स्नपाठोऽनुवृत्तिमार्गप्रदर्शनार्थः ॥ ८ ॥ आदित्यो मेऽध्वर्युरित्यध्वर्यु । पर्जन्यो म उगातेत्युहातारं। आपो मे होवाशंसिन इति होचकान् । रश्मया मे चमसाध्वर्यव इति चमसाध्व!न्। आकाशा मे सदस्य इति सदस्यं। स तो जपेत्. महन्मेऽवोचो भी मेऽवाचो भगो मेऽवाची यशो मेऽवाचः स्तोमं मेऽवोचः क्लप्ति मेऽवाचस्तृप्तिं मेऽवोचो भुक्तिं मेऽवोचः सर्व मेऽवाच इति॥६॥ मग्रहणं कथं. वरणानन्तरमेव जपः स्यात् सर्वेषां वरणे कृते माभूदिति। वृतग्रहणं ये ये वृतास्ते ते जपेयुरित्येवमर्थ ॥ ८ ॥ जपित्वाऽग्निष्टे होता स ते होता होतारन्ते मानुष इति होता प्रतिजानीते ॥ १० ॥ जपित्वेति वचनं 'तन्मामवतु तन्मा विशतु' इत्येतमपि जपञ्जपित्वेत्येवमर्थ। इहैव तर्हि कस्मान्न पठितः. अनित्यत्वात्। अनित्यत्वन्तु वक्ष्यामः ॥ १० ॥ 02 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy