________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६२
[१. २२.११]
प्रत्याख्यायिनमग्रे भिक्षेत. प्रत्याख्यायिनीं वा ॥ ७ ॥
श्रयं नियमो ऽनुप्रवचनीयभैक्षे । कुतः अनुप्रवचनीयं भवान् ददात्विति भैतमन्त्रात् ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वाश्वलायनोये
भवान् भिक्षां ददात्विति अनुप्रवचनीयमिति
वा ॥ ८ ॥
स्त्रीभिक्षा चेदुभयत्र मन्त्रे भवती ददाविति ब्रूयात् ॥ ८ ॥ तदाचायीय वेदयीत. तिष्ठेदहः शेषम् ॥ ८ ॥
तन्धमाचार्यीय निवेद्य तस्मिन्नहनि यावच्छिष्टं तावन्तं कालं तिष्ठेत्. आसनादि न कुर्यात् ॥ ८ ॥
अस्तमिते ब्रह्मदनमनुप्रवचनीयं श्रपयित्वाऽऽचायीय वेदयीत ॥ १० ॥
ब्रह्मभ्योदनो ब्रह्मोदनः । ब्रह्मशब्दो ब्राह्मणवाचकः । तेन ब्राह्मणभोजनं विधास्यमानमत एव चरोर्भवति । श्रनुप्रवचननिमित्तमनुप्रवचनीयं । पाकयज्ञविधानेन ब्रह्मचारी अनुप्रवचनीयं श्रपयित्वाचार्याीय वेदयीत श्टतः स्थालीपाक इति ॥ १० ॥
आचार्यः समन्वारब्धे जुहुयात्. सदसप्सतिमद्भतमिति ॥ ११ ॥
ततः समन्वारब्धे ब्रह्मचारिणि दुध्भाधानाद्याधारान्तं कृत्वा - ऽनया जुहुयात् ॥ ११॥
For Private and Personal Use Only