SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६२ [१. २२.११] प्रत्याख्यायिनमग्रे भिक्षेत. प्रत्याख्यायिनीं वा ॥ ७ ॥ श्रयं नियमो ऽनुप्रवचनीयभैक्षे । कुतः अनुप्रवचनीयं भवान् ददात्विति भैतमन्त्रात् ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir वाश्वलायनोये भवान् भिक्षां ददात्विति अनुप्रवचनीयमिति वा ॥ ८ ॥ स्त्रीभिक्षा चेदुभयत्र मन्त्रे भवती ददाविति ब्रूयात् ॥ ८ ॥ तदाचायीय वेदयीत. तिष्ठेदहः शेषम् ॥ ८ ॥ तन्धमाचार्यीय निवेद्य तस्मिन्नहनि यावच्छिष्टं तावन्तं कालं तिष्ठेत्. आसनादि न कुर्यात् ॥ ८ ॥ अस्तमिते ब्रह्मदनमनुप्रवचनीयं श्रपयित्वाऽऽचायीय वेदयीत ॥ १० ॥ ब्रह्मभ्योदनो ब्रह्मोदनः । ब्रह्मशब्दो ब्राह्मणवाचकः । तेन ब्राह्मणभोजनं विधास्यमानमत एव चरोर्भवति । श्रनुप्रवचननिमित्तमनुप्रवचनीयं । पाकयज्ञविधानेन ब्रह्मचारी अनुप्रवचनीयं श्रपयित्वाचार्याीय वेदयीत श्टतः स्थालीपाक इति ॥ १० ॥ आचार्यः समन्वारब्धे जुहुयात्. सदसप्सतिमद्भतमिति ॥ ११ ॥ ततः समन्वारब्धे ब्रह्मचारिणि दुध्भाधानाद्याधारान्तं कृत्वा - ऽनया जुहुयात् ॥ ११॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy