SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घाश्वलायनीये [१. २०.१०] कस्य ब्रह्मचार्यसि प्राणस्य ब्रह्मचार्यसि कत्वाकमुपनयते काय त्वा परिददामीति ॥ ७॥ जपेदितिशेष:. मन्त्रलिङ्गात्। प्रजापतये ब्रह्मचारी प्रदीयते । तेनाचार्यस्यायं मन्त्रः॥ ७ ॥ युवा सुवासाः परिवीत आगादित्यर्द्धनैनं प्रद क्षिणमावर्तयेत् ॥८॥ अनेनार्द्धर्चन एनं ब्रह्मचारिणं प्रदक्षिणमावर्तयेत् । एनमिति वचनं कथं आवर्तयितुमन्त्रः स्यान्नावल मानो बूयात् कुमार इत्येवमर्थ। अर्द्धर्चग्रहणनिवृत्त्यर्थं। अन्यथा 'ऋचं पादग्रहणे' [आश्व ० १.१.१७] इत्यृक् स्यात् ॥ ८ ॥ तस्यायंसौ पाणी कृत्वा हृदयदेशमालभेतातरेण ॥६॥ अधीत्युपरिभावे। ब्रह्मचारिणोऽसयोरुपरि स्वस्य पाणे कृत्वा तस्य हृदयदेशं स्पृशेदुत्तरेणार्द्धर्चन ॥ ८ ॥ अग्निं परिसमूह्य ब्रह्मचारी तूषणों समिधमाद. ध्यात् तूषणों वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते ॥ १०॥ ॥२०॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy