SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [१. १८. १३] काषायं ब्राह्मणः. माञ्जिष्टं क्षत्रियः वसनमनित्यं । तथा च गोतमः । सर्वषां कार्पासं वाऽविकृतं काषायमप्येके वाल्कं ब्राह्मणस्य माञ्जिष्ट धानं सिद्धं । पते शुक्लान्यपि सिद्ध्यन्ति । यदि रक्तानि वसीरन् हारिद्रं वैश्यः । एवं रक्तानां 'वासांसि क्षौमचीरकुतपाः हारिद्रे इतरयो:' इति ॥ ८ ॥ सूत्रे । Acharya Shri Kailassagarsuri Gyanmandir तेषां मेखलाः ॥ १० ॥ उच्यन्त इति शेषः ॥ १ 。 11 माज्जी ब्राह्मणस्य धनुर्ज्या क्षत्रियस्य चवी वैश्यस्य ॥ ११ ॥ M 2 ♦ मौञ्जी नान्यस्य । ब्राह्मणस्य तु मौजी वाऽन्या वा न नियमः । एवमुत्तरयोर्ज्ञेयम् ॥ ११॥ उच्यन्त इति शेषः ॥ १२ ॥ तेषां दण्डाः ॥ १२ ॥ ८३ पालाशेा ब्राह्मणस्य, औडुम्बरः क्षत्रियस्य. बैल्वा. वैश्यस्य । केशसंमितो ब्राह्मणस्य. ललाटसमितः क्षचियस्य, प्राणसंमिता वैश्यस्य ॥ १३ ॥ 11 2 2 11 दण्डनियमो मेखलाभिस्तुल्यः ॥ १३ ॥ इति प्रथमे एकोनविंशतितमा कण्डिका ॥ ० ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy