SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. १७. १५] ग्रह्यसूत्रे। कृत्य मात्र प्रयच्छति ददाति । तानमा श्रानडहे गोमये निदधाति स्थापयति. नात्र प्रागग्रतानियमः ॥११॥ येन धाता वृहस्पतेरमेरिन्द्रस्य चायुषेऽवपत्। तेन ते आयुषे वपामि सुश्लोक्याय स्वस्तय इति द्वितीयं । येन भूयश्चरात्यं ज्योक च पश्याति सूर्य। तेन ते आयुषे वपामि सुश्लोक्याय स्वस्तय इति तृतीयं ॥ १२॥ मङ्ख्यावचनं मन्त्रान्तरप्रदर्शनार्थे । मन्त्रमध्येऽपीतिकारो विद्यत इत्युक्त। कुशपिङ्ग्लनिधानस्याभ्यात्मविधानार्थं भवितुं नाईति. अभ्यासस्य त्रीणि त्रीणि वीमयैव सिद्धत्वात्॥ १२ ॥ सर्वमन्त्रैश्चतुर्थं ॥१३॥ मवेस्त्रिभिमन्त्रैश्चतुर्थवारं छिनत्ति ॥ १३ ॥ एवमुत्तरतस्त्रिः ॥ १४ ॥ यथा दक्षिणे केशपक्षे. एवमुत्तरेऽपि केशपक्षे कुर्यात्तिः. परिसंख्येयं। उत्तरे केशपने विरेव. न चतुर्थमिति॥ १४ ॥ क्षुरतेजा निमजेत. यत् क्षरेण मर्चयता सुपेशसा वप्ता वपसि केशान्। शुन्धि शिरो मास्यायुः प्रमोषीरिति ॥१५॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy