________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थाश्वलायनोये
[१. १५. १]
वृषभा दक्षिणा ॥६॥ ॥ १४ ॥ वृषभो गौरासेचनसमर्थः . तं दक्षिणां दद्यात्। अत्र तु खयमेव कती। कुतः । 'अस्यै मे पुत्रकामायाः' इति लिङ्गात् । कस्मै तईि दक्षिण. ब्रह्मणे यद्यस्ति । तदभावे सन्निहितेभ्यो ब्राह्मणेभ्यः. काङ्गत्वात् दक्षिणानाम् ॥ ८ ॥
इति प्रथमे चतुर्दशी कण्डिका ॥०॥
कुमारं जातं पुराऽन्यैरालम्भात् सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत्. प्र ते ददामि मधुनी एतस्य वेदं सवित्रा प्रसूतं मघोना। आयुष्मान गुप्तो देवताभिः शतं जीव शरदा लेाके अस्मिन्निति ॥१॥
इदं जातकर्म। कुमारग्रहणं कुमारोनिवृत्त्यर्थ । ननु. कुमार्या अपि भवत्येव जातकर्म। कुतः। वक्ष्यति. 'श्रावृतैव कुमाया:, [Pट ० १।१४।१२] इत्युच्यते। प्रवासादागतस्य विहितं कर्माता भवति. न जातकर्म. अनन्तरत्वात् । एवमेके. अन्ये पुनरावृतेव कुमार्या इत्येतदुभयार्थमिति वदन्ति। तेन कुमार्या अपि जातकर्म भवति। मनुनायुक्तं [अ० २.६६] ।
'अमन्त्रिका तु कार्ययं स्त्रीणामादशेषतः'। इति। तहि कुमारग्रहणं किमर्थ. अधिकारार्थ। अष्टमे वर्षे ब्राह्मण
For Private and Personal Use Only