________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३ अवदानसहित होमो वा। १४ प्रत्येकावदाने दिहिरवदानं । १५ तूणी हृदयशूलाचरणं ।
इति प्रथमे एकादशी कण्डिका।
अथ प्रथम बादशी कण्डिका । सूत्रं। १ चैत्य यज्ञे खिरकृतः प्राक् वलि हरणं । २ विदेशस्थ चैत्य पो पलापा दूतेन वलि हरणं । ३ भयसम्भावनायां दूताय पा स्त्रदानं । ४ नद्यन्तरा चेत् प्लवरूपदानं । ५ धन्वन्तरिश्चैत्यश्चेत्पुरोहिताय वलिहरणं ।
इति प्रथमे द्वादशी कण्डिका ।
अथ प्रथमे त्रयोदशी कण्डिका । सूत्र। १ पंसवनं, अनवलाभनञ्च । २ पुंसवनं कर्म। ३ प्रश्नवचनं । ४ त्रिः प्राशनं। ५ छानवलोभनं कर्म। ६ नस्तकरणं। ७ हृदयस्पर्शमन्त्रः ।
इति प्रथमे त्रयोदशी कण्डिका ।
For Private and Personal Use Only