SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३ अवदानसहित होमो वा। १४ प्रत्येकावदाने दिहिरवदानं । १५ तूणी हृदयशूलाचरणं । इति प्रथमे एकादशी कण्डिका। अथ प्रथम बादशी कण्डिका । सूत्रं। १ चैत्य यज्ञे खिरकृतः प्राक् वलि हरणं । २ विदेशस्थ चैत्य पो पलापा दूतेन वलि हरणं । ३ भयसम्भावनायां दूताय पा स्त्रदानं । ४ नद्यन्तरा चेत् प्लवरूपदानं । ५ धन्वन्तरिश्चैत्यश्चेत्पुरोहिताय वलिहरणं । इति प्रथमे द्वादशी कण्डिका । अथ प्रथमे त्रयोदशी कण्डिका । सूत्र। १ पंसवनं, अनवलाभनञ्च । २ पुंसवनं कर्म। ३ प्रश्नवचनं । ४ त्रिः प्राशनं। ५ छानवलोभनं कर्म। ६ नस्तकरणं। ७ हृदयस्पर्शमन्त्रः । इति प्रथमे त्रयोदशी कण्डिका । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy