SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१.१०.७ ] गृह्यसूत्रे । कामे सति कर्तव्या इत्यर्थः । 'विष्णु' बुभूषन् यजेत' इत्येवमाद्याः काम्याः । अथ काम्यानां स्थान इत्येव सिद्धे उपांशुयाजादीनामपि निषेधः कृतः । तच्चात्र काम्यत्वेनाऽपि न क्रियेरन्निति भ्रान्तिः स्यात् तन्निवृत्त्यर्थमिदं वचनम् । अथात्र किं द्रव्यमुपांशुयाजस्य तावदाज्यं तस्य विद्यमानत्वात् दृष्टत्वाच्च इन्द्रमहेन्द्रयोस्तु चरुः. मान्नाय्याभावात् ॥ ५ ॥ ૪૧. तस्यै तस्यै देवतायै चतुरश्चतुरो मुष्टीनिर्वपति पविचे अन्तडीयाऽमुष्मै त्वा जुष्टं निर्वपामीति ॥ ६ ॥ प्रणीताप्रणयनोत्तरकालं शूर्पे पवित्रे अन्तर्द्धीय ब्रीहीन् यवान् वा असम्भवे अन्यान् वा हाम्यान् एकैकस्यै देवतायै चतुरश्चतुरो मुष्टान् निर्वपति. 'मुझे वा जुष्टं निर्वपाम' इति । श्रमुभैशब्दस्य स्थाने चतुर्य्य विभक्त्या देवतां निर्दिशेत् । चतुरश्चतुरं इति वोसावचनं एकैकस्यै देवतायै चतुर्मुष्टिप्राप्त्यर्थं । पवित्रे व्याख्याते ॥ ६ ॥ अथैनान् प्रोक्षति यथानिरुप्तममुष्मै त्वा जुष्टं प्रोक्षामीति ॥ ७ ॥ अथशब्दः कथं सर्वासामेत्र देवतानां निस्तेषु प्रोक्षणं स्यादित्येवमर्थं । एतानिति बहुवचनं संश्लिष्टानेव प्रोचेत् न विभव्येत्येवमर्थं । यथानिरुप्तमिति तस्ये तस्यै देवतायै चत्वारि चत्वारि For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy