SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. ८.२] म्या सूत्रे। ३५ एतावन्तं कालं वाचो नियम इति गम्यते। कस्यायं वाग्विसर्गः । वध्वाः। कुतः। मन्त्रलिङ्गात् । तथा हि। जोवः पतिर्यस्या: मा जीवपत्नो। जीव इति कर्तरि पचाद्यच् । 'पत्यु। यज्ञमयोगे [पा • ४।१।३३] “विभाषा मपूर्वस्य' [पा ०४।१।३४] इति डीपप्रत्ययो नश्चान्तादेशः ॥२२॥ दूति प्रथमे सप्तमी कण्डिका ॥०॥ प्रयाण उपपद्यमाने. पूषा त्वेता नयतु हस्तगृह्येति. यानमारोहयेत् ॥ १॥ विवाहहोमानन्तरं स्वग्रहं गन्तव्यं । तत्र यदि ग्रामान्तरे ग्रहं स्थात्. तथा मति तत्र प्रयाणे यदि यानमुपपद्यते. तथा मत्युपपद्यमाने याने यानमारोहयेत् वधू मन्त्रेण । तेन प्रयाणे यानस्थाऽनियमः। यानादन्येन शिविकादिना प्रयाणे च न भवति मन्त्रः । स्वग्रामविवाहपने स्वग्टहगमने नायं विधिः ॥ २ ॥ अश्मन्वतीरीयते संरभध्वमित्यर्द्धर्चेन नावमारोहयेत् ॥२॥ यद्यन्तरा नाव्या नदी स्यात् तदाऽनेनार्द्धर्चेन नावमारोहयेत्. वधूमिति शेषः ॥२॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy