SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१.०७.१९] गृह्यसूत्रे । ३३ अथास्यै शिखे विमुञ्चति यदि कृते भवतः ॥ १६ ॥ अथशब्द दूदानों स्विष्टकृन्निवृत्त्यर्थः । * श्रस्या इति वरस्य निवृत्त्यर्थः । यदौत्यनित्ये । दिशधर्मादिना यदि कृते भवतः । के कृते भवत इत्याह ॥ १६ ॥ ऊर्णास्तुके केशपक्षयेार्बडे भवतः । प्र त्वा मुच्चामि वरुणस्य पाशादिति ॥ १७ ॥ प्र त्वा मुच्चामीति दक्षिणां शिखां विमुञ्चति ॥ १७ ॥ उत्तरामुत्तरया ॥ १८ ॥ प्रेता मुञ्चामीत्युत्तरां शिखां विमुञ्चति । वरस्य तु शिखे तृष्णों विमुञ्चति ॥ १८ ॥ अथैनामपराजितायान्दिशि सप्तपदान्यभ्युत्क्रामयतीष एकपद्यूर्जे द्विपदी रायस्पोषाय चिपदी मायेाभव्याय चतुष्पदी प्रजाभ्यः पञ्चपद्यूतुभ्यः षट्पदी सखा सप्तपदी भव सा मामनुव्रता भव. पुचान्विन्दावहै बहुंस्ते सन्तु जरदष्टय इति ॥ १८ ॥ अथशब्दः पूर्वेण तुल्यः । एनां वधूं. अपराजिता प्रागुदीची. तत्र सप्तपदान्यभ्युत्क्रामयति वधू सप्तभिर्मन्त्रैः । वाक्यस्य साकाङ्क्ष * यस्यै अस्था इत्यर्थः । वरनिवृत्त्यर्थञ्चैतदिति सं० पु० पाठः । + यदि कृते भवत इति ग्रामादिधर्माणामनियतत्वादिति सं० पु० पाठ। F For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy