SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१.७.१४] गृह्यसूत्रे । ३१ अर्यमणं नु देवं कन्या अग्निमयक्षत. स इमां देवा अर्यमा प्रेता मुच्चातुनामुतः स्वाहा । वरुणं नु देव कन्या अग्निमयक्षत. स इमां देवा वरुणः प्रेता मुच्चातुनामुतः स्वाहा । पूषणं नु देवं कन्या अग्निमयक्षत. स इमां देवः पूषा प्रेता मुञ्चातुनासुतः स्वाहेत्यविच्छिन्दत्यञ्जलिं स्रुचेव जुहुयात् ॥ १३ ॥ को जुहोति । वधूः । कुतः । श्रविच्छिन्दत्यञ्जलिमिति स्त्रीलिङ्गनिर्देशात् । कस्यैते मन्त्राः । वध्वाः । कुतः सा हि जुहोति. मन्त्रलिङ्गात्. कन्या श्रग्निमयक्षतेति । तदसत् । नहि स्त्रीणां मन्त्रेव्वधिकारोऽस्ति । ननु कथं पत्नीवाचने । तत्र वचनमस्ति. अत्र तु सन्दिग्धं । तस्मात् वरस्य मन्त्राः । मन्त्रलिङ्गाच्च स इमां देव इति हि परोक्षनिर्देशः । यदि हि वध्वाः स्युः स इमां देव इति न स्यात् । यत्तकं साहि जुहोतीति । तत्र ब्रूमः । अन्यस्याऽपि मन्त्रो दृश्यते । श्रध्वर्युर्जहोति होता वषट्करोति । यत्तूतं मन्त्रलिङ्गादिति । तत्र ब्रूमः । न ह्यत्रेयं कन्याऽभिधीयते. अन्या एव तु कन्याः । यदीयमभिधीयते बहुवचनं नोपपद्यते । तथाभूतश्च प्रत्ययः । तस्मात् वरस्येति सिद्धं ॥ १३ ॥ • अपरिणीय शूर्पपुटेनाभ्यात्मं तृष्णों चतुर्थं ॥ १४ ॥ प्राप्तनिषेधः किमर्थः । चतुर्थहोमं कृत्वा कथममन्त्रकं परिएयनं स्यादित्येवमर्थमित्येके । अन्ये तु त्रीणि परिणयनान्यान For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy