SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च्याश्वलायमोये [१. ७.६] तरि पुत्वशब्दं प्रयुञ्जाना दृश्यन्ते एहि पुत्तेति। मन्त्रे च दृश्यते। 'पुमांस्ते पुत्तो जायताम्' इति । तस्मात् पुमांमः पुत्रा इति विशेषणं । अथवा । पुन्नाम्नो नरकात् यस्मात् पितरं त्रायते सुतः । तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ इति ॥ [मनुः १३८] एवंविधः स पुत्त्रो जायेत न प्रथमप्रकृतिमात्रमित्येवमर्थमुभयोग्रहणम् ॥ ३॥ अङ्गुलीरेव स्त्रीकामः॥४॥ एवकारोऽङ्गुष्ठनिवृत्त्यर्थः । स्त्रीकामो दुहिदकाम इत्यर्थः ॥४॥ रोमान्ते हस्तं साङ्गुष्ठमुभयकामः ॥ ५ ॥ उभयकामः पुत्त्रदुहिटकामः अङ्गुष्ठाङ्गुलीभिः सह हस्तं ग्टबीयात् ॥ ५॥ प्रदक्षिणमनिमुदकुम्भञ्च त्रिः परिणयन् जपति । अमोहमस्मि सा त्वंसा त्वमस्यमाहं द्यौरहं पृथिवी त्वं सामाहमक् त्वतावेह विवहावहै प्रजां प्रजनयावहै सम्प्रिया रोचिष्णू सुमनस्यमाना जीवेव शरदः शतमिति ॥ ६॥ अग्निमुदकुम्भञ्च त्रिःप्रदक्षिणं वधूः स्त्रीः परिणयन् जपति । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy