________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४
गोभिलीयगृह्मकर्मप्रकाशिका । पशनस्माकं माहिसीरेतदस्तु हुतं तव स्वाहा ॥ पशनामधिपतये रुद्राय तन्तिचरायेदं न मम । अप उपस्पृशेत । बहिरादानाद्येतदन्तं कर्म यज्ञवास्त्वित्याचक्षते ॥ अथ गृह्यामङ्कहोक्तामाज्यधारामविच्छिन्नां खुचा जुहुयात् । प्रजापतिर्यजुर्वसवो देवता होमे विनियोगः । वसुभ्यः स्वाहा । वसुभ्य इदं न मम ॥ ततो हविरुच्छिष्टमुदगुद्दास्य मेक्षणेनादृत्य पात्रान्तरे निधाय ब्रह्मणे दद्यात् । ब्रह्मा तदादाय तूष्णीं प्राश्य दिराचामेत् ॥ यजमानो ब्रह्मन्पूर्णपाचं ते ददामीति दक्षिणां दद्यात् । पूर्णपाचस्य लक्षणं गोभिलोक्तं यथा। भोजनपर्याप्तेनौदनेन तण्डलेन भोज्यफलैबी कांस्यपाचं चमसं वा पूरयित्वा दद्यादेतत्पूर्णपात्रमित्याचक्षते ।। गृह्यासङ्ग्रहे तु । “अष्टमुष्टिर्भवेत्किञ्चित्पुष्कलं तच्चतुर्गुणम् । पुष्कलानि च चत्वारि पूर्णपाचं विधीयते” ॥ एवं दातुमशक्तौ कमंप्रदीपः ॥ “यावता बहुभोक्तश्च तृप्तिः पूर्णन जायते। नावराध्य ततः कुर्यात्पूर्णपात्रमितिस्थितिः ॥ ततोऽग्निं परिक्रम्य, नमस्कत्य, चमसं निनीय, पूरयित्वा, वामदेव्यसामगानमीश्वरार्पणच्च कुर्यात्। अस्य वामदेव्यस्य वामदेवऋषिगायत्री छन्द इन्द्रो देवता शान्तिकर्मणि जपे विनियोगः ॥ काऽया। नश्चाश्चा३ आभुवात् । । तीमदादृधः । खा। और होहाइ । कया२३शचाए। ध्याहोर । हुम्मार । वारा३ऽ५ हाइ ॥ १ ॥ काऽस्त्वा । सत्यो३मारदानाम । मा । हिष्ठोमात्मादन्ध । सा। औरहाहाइ । दृढारइचिदा । जोहा३ । हुस्मा२ । वाऽस्मा३ऽपहा
T
१
For Private And Personal