SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । ११ ऽन्तडाय चरुमभिघा-ग्नेरुत्तरत उद्दास्य दर्भेषु संस्थाप्य, प्रति ष्ठितं चर्स सुवेणाज्येन सपवित्रं प्रत्यभिघारयेत् । अग्निमुपसमाधाय पूर्वासदितैः कुशैः समन्तं परिस्तृणाति । पुरस्तादक्षिणत उत्तरतः पश्चात् । सर्वतस्विस्त पञ्चतं वा प्रागौर्बहुद:: परिस्तरेत् । पश्चादास्तृतदीयः पूर्वपरिस्तृतदर्भाणां मूलान्याच्छादयेत् । अवान्तर दिक्षु परिस्तृतदर्भाणां संयोगः । एष परिस्तरणन्यायस्सर्वेष्वाहुतिमत्सु नतु क्षिप्रहामेषु । अनेरुत्तरतः प्रोक्षणपर्युक्षणाद्यर्थं तोयपूर्ण स्वं प्रणीतामासादयेत् । नवाऽऽसादयेदित्येके ॥ ततः पूर्वासादितानष्टादशेधानादाय यु प्रक्षिपेत् ॥ अथाज्यसंस्कारः ॥ श्राज्यं गव्यं माहिषमाज वा, तदभावे तैलं दधि क्षीरं यवागं वा, पूर्वपवाभावे उत्तरोत्तरं गृह्णीयात । आज्यवदेव तत्प्रतिनिधीनां संस्कारः । दो नाधिश्रयणं, यवाग्वास्तु विकल्पः । पर्वकते पिवचे गृहीत्वा, अाज्यस्थाल्यामुदगग्रे निधाय, तस्यामाज्यमवनीय, हस्तयोरङ्गुष्ठानामिकाभ्यां धृताभ्यामदगग्राभ्यां पविचाभ्यामाज्यं चिवारमत्पनाति प्राक्श: सकृन्मन्त्रेण हिस्तष्णीम। मन्त्रस्य प्रजापतिषियजुराज्यं देवताऽऽज्योत्पवने विनियोगः । देवस्त्वा मवितोत्पनात्वच्छिद्रेण पवित्रेण वसाः सूर्यस्य रश्मिभिः ॥ अविमुञ्चन्पवित्रेऽद्भिरभ्युक्ष्यामा प्रहरेत् । उत्पनमाज्यमग्नौ संस्थाप्याग्नेरुत्तरत उद्दासयेत् । अदृष्टार्थ पुनर ग्नेः पश्चादहिषि चरुं तत्पूर्वदेशे भाज्यस्थाली चासादयति। ततः सक्सवावादायोषणेन वारिणा प्रक्षाल्य प्रासंस्थं सम्मागंकुशैमूलादारभ्य तदनदेशाभिमुखं सम्मज्यामा प्रतितप्य जले For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy