SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कोड़पत्राणि । नास्थ प्रातराहुतिर्हता भवतीति । सायमित्थं परतरेणास्याभिसंबन्धः । अस्याञ्च वर्णनायामुत्तरसूत्रे 'मएव'-इति पूर्वप्रकृतः साप्यग्निः परामर्थव्योभवति । कथं पुनरतिक्रम्य परसूत्रं परतरेण सूत्रेण संभंस्यते ? । अतिक्रान्तसंबन्धस्याचार्यानुमतत्वादित्याह। कथं ज्ञायते ?। “पुनरुतमतिक्रान्तं यच्च सिंहावलोकितं । गौभिले ये न ग्टहन्ति न ते ज्ञास्यन्ति गौभिलं" इति ग्टह्यासंग्रहवचनात्। उत्तरसूत्रएव वा 'मएव'-दूति व्यवहितोपि साग्निः परामृश्यतामिति न किञ्चिदनुचितम् । ५७पृष्ठे २ पंको 'क्रियते' इत्यतः परं निवेश्यं । अन्यत्र परमेष्ठिविभकयोरग्न्योः । तथाच ग्टह्यामंग्रहः । “परमेष्ठी विभक्तश्च जुहुयादक्षतान् सकृत्। प्रातस्तूष्णीं घृतं वापि प्रातराहुत्युपक्रम."-इति । ६२ पृष्ठे ११ पंकी 'अत्रच' इत्यतः परं निवेश्यं । "गोभिर्वालपवित्रेण धार्यमाणेन नित्यशः । न स्पशन्तीह पापानिश्रियं गात्रेषु तिष्ठति" इति । १०३पृष्ठे ८पको 'मधस्तादेव'-इत्यतः परं निवेश्यं । अभ्यपगम्य चेमं तर्पणयोः प्रकृतिविकारभावमेतावदस्माभिर्विचारितम् । परमार्थतः पुनरनयोः प्रकृतिविकारभावएव नास्ति । कुतः ?। इयोरेव सपरिकराभिहितत्वात् । स्नानाङ्गतर्पणं खल्वाचार्येण मपरिकरमभि For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy