SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सन्ध्यासूचम् । भोजन मे युनस्वप्न स्वाध्यायानाचरन्ति ये सन्ध्याकाले ते श्ववकर श्टगालग भसर्प योनिष्वभिसम्पद्यमानास्तमोभि" सम्पद्यन्ते तस्मात् सायं प्रातः सन्ध्यामुपासीतादुत्यं चित्रमुदयं तमसस्परि भामं प्रागन्यदनुर्त्तते प्राङ्मुखस्तिष्ठन् जपेदन्त ? षोड़शाब्दमा वुन्द || चहाददे ऋजु तीतिनेावरुणः प्रत्यु श्रदीयत्युदभि श्रुतावमिति वर्गमस्तं गते शतशेोधाराश्रवकीर्य्य गायत्र्या तु विस्सृज्य प्राङ्मुखा" उपविश्य जपेन्मध्यन्दिने विभ्राड् वृहदासीनेो जपेदासीना जपेदिति * * ॥ इति गोभिलप्रणीतं सन्ध्यासूत्रं समाप्तम् ॥ - Acharya Shri Kailassagarsuri Gyanmandir * ममोभिः इति मु० । + तमसस्तमभिपद्यन्ते इति मो० । + प्रागन्यदनुवर्त्तते उद्मयं गायत्रानुगानं प्रातः, इति । · अच, — इति सेो० म० । || एषोड़शा चपूखी खावुन्द – इति य० । ना व्यवकीर्य्य प्रत्यङ्मुखः, इति व० । ** विभ्राड टहद्वएमहां सीति वणमहां असीति, इति ष० दिपाठानास्ति का० मु० । " For Private and Personal Use Only १०७६
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy