SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पपरिशिष्टम् । ऋतोयजूभूषि सामानि त्रैविद्यं तत्र तिष्ठति ॥ ऋभिस्तु पितरः प्रीतायजुर्भिस्तु पितामहाः । सामभिः प्रपितामहास्तस्मात्तं तच भोजयेत् ॥ एकस्तु ब्राह्मणः श्राद्धे खल्पन्तु प्रकृतं भवेत् । त्रयस्तु पितरः प्रोक्ताः कथं चानन्ति ते चयः ? | उरसि पितमु वामपार्श्वे पितामहाः । प्रपितामहादक्षिणतः पृष्ठतः पिण्डकाः ॥ लेपभाजश्चतुर्थाद्याः पिचाद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सा तृप्तिः साप्तपौरूषी ॥ टेत पृथिवीं कृत्स्नां सशैलवनकाननाम् । लभेत यदि पिच साम्रामक्षर चिन्तकं साम्ना मक्षरचिन्तकम् ॥ इति श्राद्धकल्पपरिशिष्टं समाप्तम् ॥ ० ॥ For Private and Personal Use Only १०७७
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy