SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८ का.] श्राद्धकल्पः। १०७३ इति पनत्यादिविनिर्दिष्टान् सवान् कामान् समन्नते, इत्याह । तदस्य सर्वशब्दस्य प्रकृतवाचितया एकैकतिथिफलस्यैव च कामना विषयत्वेन प्रकृततया तस्यैव दर्थेऽपि फलवं योगसिद्धिन्यायात् । एवमेके । तत्र, “एकैकस्मै वा कामायान्ये यज्ञक्रतवाहियन्ते, सर्वेभ्योदर्शपौर्णमासौ” इति श्रवणेन एकैकफलस्यैव विशेषतः प्रकृतत्वेनोपस्थितत्वादस्तु तथा, प्रकृते तु तथाविधवचनाभावात् “पक्षत्यादि विनिर्दिष्टान्” इति वचनाच सकलतिथिफलानां विनाऽपि प्रयोगभेदं दर्शश्राद्धफलत्वम्। एवमपरे। इतिशब्दः प्रकरणसमाप्तिज्ञापनार्थः। सूत्राभ्यासः शास्त्रपरिसमाप्तिं द्योतयति ॥ १७ ॥ अत्रैव शिवम् । शाण्डिल्यनाम्नाविमलेऽन्ववार मुनेरनूचानवरोमुनीनाम् । अनूनसत्वोविनयप्रधानः शाण्डिल्यवद्भनिनयप्रवीणः॥ अभूत् दिजोभूतदयः स राधाकान्तो नितान्तश्रुतिमार्गनिष्ठः । सिद्धान्तवागीशइति प्रसिद्धियं शिश्रिये तत्त्वतएव धीरम् ॥ केनापि कस्मिन्नपि वा कथञ्चित् प्रवर्त्तिते विश्वपतेः प्रसङ्ग ! 24 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy