SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राइकल्पः। सप्तमी काण्डिका। अथाक्षय्यतृप्तीः॥१॥ वक्ष्यामः ॥ १ ॥ खड्गः ॥२॥ खड्गारण्यः पश्य विशेषः। सोयमक्षय्यटप्तिहेतुः पितृणाम् । एवमग्रेऽपि ॥ २ ॥ कालशाकम् ॥३॥ प्रसिद्धमेतत् । कालशाकः, इति पाठेऽपि नाभिद्यते ॥ ३ ॥ लोहितच्छागः ॥ ४॥ रक्तवर्णच्छागः । “च्छागोवा सर्वलोहितः” इति च स्मृत्यन्तरम् ॥४॥ मधु ॥५॥ मधु चौद्रं माध्वीकभित्यनान्तरम् ॥ ५ ॥ महाशल्कः ॥६॥ महाशल्कोमस्यविशेषः । मच रोहितादिरिति वाचस्पतिमिश्रः । रोहितमत्स्यः, इत्यपरे । तथा च ब्राझेर पुराणे। "रोहितामिषमुत्पन्नं दत्त्वा तु स्वकुलोद्भवाः । अनन्तां विप्र ! यच्छन्ति हप्तिं गौरीसुतस्तथा" । इति। "एकशल्कोऽर्द्धचन्द्रश्च ललाटे खड्गसंयुतः । शशक्लवर्णश्च योमत्स्योमहाशल्कः मउच्यते”। इति पुलस्त्यवचनोक्तस्तु युक्तः ॥ ६ ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy