SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०६२ [ ६ का. ] षाम्' इति संवन्धलक्षणा षष्ठी । तानि खल्वेतानि मांसानि कुतश्चित् क्रीत्वा वा, लब्धा वा, अथ वा स्वयंम्टतानामात्य, पचेत्, - गृह्येोक्तप्रकारेण चरुपाकविधिना ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः । श्रथेदानीं येन पदार्थेन यावन्तं कालं पितरस्तृप्यन्ति, तदुच्यते,— मासदयं मत्स्यैः ॥ ८॥ तृप्तिः ॥ १२ ॥ मत्स्यैः पाठीनादिभिर्मासदयं पितॄणां तृप्तिर्भवति ॥ ८ ॥ मासचयं हारिणेन मृगमांसेन ॥ ८ ॥ मृगः पशुरित्यनर्थान्तरम् । मृगस्य पशोमांसेन मामत्रयं तृप्तिः । तदेव मांसं विशिनष्टि । हारिणेन हरिणसंवन्धिना पशुमांसेन । 'हरिणम्मृगमांसेन,' - इति पाठेपि, सामान्यवचनाम्मृगशब्दोविशेषवाचिना हरिणशब्देन विशिष्यते, — इति सएवार्थेभवति ॥ ८ ॥ चतुरः शाकुनेन ॥ १० ॥ वप्तिरित्येव ॥ १३ ॥ चतुरोमासान् तृप्तिः शाकुनेन मांसेन । शकुनः पचीत्यनर्थान्तरम् । सच कपिञ्जललावकादिः ॥ १० ॥ पञ्च रौरवेण ॥ ११॥ रौरवेण मांसेन पञ्च मासान् तृप्तिः । एवमुत्तरचापि । रुरुर्मृगवि शेषः ॥ ११ ॥ षट् छागेन ॥ १२ ॥ सप्त कैाण ॥ १३ ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy