SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः। षष्ठी काण्डिका । अथ तृप्तीः ॥१॥ वक्ष्यामः, इति सूत्रशेषः ॥ १ ॥ तत्र इविर्विशेषात् दप्तिविशेषमाह, ग्राम्याभिरोषधीभिर्मासं तृप्तिः॥२॥ ग्राम्याभिामे भवाभिः। श्रोषधीभिः, "ब्रीहयः शालयोमुगागोधूमाः सर्षपास्तिलाः । यवाश्चोषधयः सप्त विपदोघ्नन्ति धारिताः”। इत्युक्तलक्षणाभिः, फलपाकान्ताभिवा, मासं व्याप्य पितृणणं बप्तिर्भवति। तन्त्रान्तरे ग्राम्यतिलनिषेधोऽस्मयतिरिक्तविषयः ॥ २ ॥ तदलाभे पारण्याभिः ॥३॥ तामां ग्राम्याणामोषधीनामलाभे, श्रारण्याभिरोषधीमिः, 'मासं तृप्तिः', इत्यनुषज्यते। अनुकल्पोऽयम् ॥ ३ ॥ मूलफलैरद्भिवी ॥ ४॥ मासं सृप्तिः, इत्यनुवर्तते । मूलैः, "कशेरुः कोविदारश्च तालकन्दं तथा विसम् । तमालं शतकन्दच्च कहारं शीतकन्दकम्” । इत्यादिभिर्बहुलं तन्त्रान्तरेषूपदिष्टः। फलैः, "विल्वामलकम्मृद्दीकापनसाम्रातदाडिमम् । भव्यं यानेरताक्षोटं खजूराम्रफलानि च”। For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy