SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 8 का. ] मभिधाय, 'कर्म्मण्यथाभ्युदयिके' - इत्यादिना तेषामेवाभ्युदयिकदेवता त्वाभिधानात् । यदपि, - Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः । 66 "अमावस्यायां पितरः पूज्यानान्दीमुखा पि” । इति ब्रह्मपुराणीयकन्यागतापरपक्षविषयं प्रागुक्तनान्दीमुखसंज्ञाविधानम्, -इति । तदप्यसङ्गतम् । " “ये स्युः पितामहादूर्द्धं ते स्युनान्दीमुखास्त्विति” । इति कन्यागतापरपक्षस्यब्रह्मपुराणएव तत्र पृथङ्नान्दीमुखसंज्ञाविधानात् । " खजनकादीनां देवतात्वप्रतीतेर्ब्रह्मपुराणीयप्रपितामहपि - चादित्रिकपचेोजीवत्पिचादित्रिकयजमानविषयः । यस्य त्रयोजीवन्ति स नैव कुर्य्यादिति विष्णूकनिषेधेोवृद्धिश्राद्धेष्यतिदेशात् प्राप्तद्वति चेन्न, उपदेशेनातिदेशवाधात्” – इति कल्पतरुः । “युक्तञ्चैतत् । पित्रा - दीनां त्रयाणामपि विद्यमानत्वात् चतुर्थादयः प्रजावन्तः, चतुर्थादिसन्निहितत्वेन पित्रादित्रयाणां तद्विषयदुःखभाजनत्वेन सन्निहितमरणधर्म्मकत्वाच्चाश्रुमुखत्वम्” – इति मदनपारिजातः । शूलपाणिस्त्वेतदबुद्धा, यदा जयः प्रब्रजिताः पतिता वा म्टतास्तदा ब्रह्मपुराणीयवचनमित्याह । तदपि न सुन्दरम् । तदानों वृद्धप्रपितामहादीनां प्रजावत्त्वाभावात् । १०४६ "ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते । व्युत्क्रमाच मृते देयं येभ्यएव ददात्यसौ ” । इति च्छन्दोगपरिशिष्टवचनेन तन्मते तेषां पार्व्वणादिसकलश्राद्धातथा श्राभ्युदयिकमात्र गोचरे वचनारम्भश्च न पुनरास्येनेोपपद्यते । एवन्तावत्पर्यवसिता पूर्व्वसूचवर्णना । 'प्रीयन्तामित्यतव्यस्थाने' - 21 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy