SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १००२ www.kobatirth.org श्राद्धकल्पः । Acharya Shri Kailassagarsuri Gyanmandir [२ का. ] इत्येवपाठोन तु वेदाइति, - इति । तदेतदुपजीव्यशूलपाणिभक्त्यतिशयख्यापनमित्युपेक्षणीयं भवति । 'माव्यगमत् ' - इति केचित् पठन्ति । 'बहुदेयञ्च नेोऽस्त्विति' - इति मन्वाद इतिकारस्य स्वरूपार्थत्वमबुद्धा तदेव पठन्त्यन्ये ॥ ॥०॥ ३७॥॥ सन्त्वित्युक्ते स्वस्तिवाच्याशिषः प्रतिगृह्य ॥ ३८ ॥ सन्तु,—इति ब्राह्मणैरुक्ते, सर्व्वानेव ब्राह्मणान् स्वस्ति – इति वाच - यित्वा पूर्वोक्ताएवाशिषः प्रतिग्टह्य इदानों मनमा स्वीकृत्य । स्वस्तिवाच्य, — इति वचनात् स्वस्ति ब्रूहि - इति ब्राह्मणेषु वाच - यितुः प्रनोऽर्थायातः, – इति । सर्व्वे च ब्राह्मणाः खन्वेतत् स्वस्ति वाचयितव्याः । कुतः ? । “युग्मानेव स्वस्तिवाच्य” – इति कात्यायनदर्शनात् । युग्मान्, – इत्याभ्युदयिकाभिप्रायं वचनम् । - रघुनन्दनम्त्वन्यथेमं ग्रन्थं पठति, – 'उत्तानं पात्रं कृत्वा' - इत्यादिम् । “उत्तानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्यात्, विश्वेदेवाः प्रीयन्तामिति देवे वाचयित्वा दातारोनोऽभिवर्द्धन्तां वेदाः सन्ततिरेवच श्रद्धा च मो माव्यगमदेयञ्च नोस्थिति अन्नञ्च नो बहु भवेदतियोंश्च लभेमहि याचितारश्च नः सन्तु मा च याचिन - कञ्चन अन्नं प्रवर्द्धतां नित्यं दाता शतं जीवतु येभ्यः सङ्कल्पिताद्विजास्तेषामच्या तृप्तिरस्तु एताः सत्याश्राशिषः सन्तु इत्याशिषः प्रतिग्टह्म ” – इति । महायशः प्रभृतयो यथा पठन्ति तथैव त्वस्माभिः पठिताव्याख्यातश्च ग्रन्थः ॥ ० ॥ ३८ ॥०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy