SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ का.] श्राद्धकल्पः। ॐकारोऽपि व्याहतीनां पूर्व प्रयोकव्यः । कस्मात् ? । अस्माकं सन्ध्याकर्मणि तथैव सावित्रीजपोपदेशात् । अत्रापि जपतिचोदनासाम्यात् । तथाच कात्यायनः । _ "प्रणवोभूर्भुवः स्वश्च सावित्री च स्तीयिका” । इति । “पूर्वत्रिकं जपन्” इति च । 'व्याहृतिपूवी सावित्री सप्रणवाम्'-दूति गौडीयपाठे व्यक्तएवायमर्थः । रघुनन्दनस्तु छन्दोगोऽपि, "प्रणवं पूर्वमुच्चार्य भूर्भुवः स्वस्ततः परम् । गायत्री प्रणवश्चान्ते जपएवमुदाहृतः”। दूति योगियाज्ञवल्क्यवचनादन्तेऽपि प्रणवमाह । तदनादरणीयम् । 'पूर्वत्रिकम्'-इति वचनविरोधात् । अन्ते प्रणवकरणे तु चतुष्कापत्तिः । न च, 'प्रणवत्वेन द्वयोरक्यादविरुद्धम् ,-इति तदुक्तसमाधानं युक्तमिति वाच्यम् । अस्मच्छास्त्रे श्रादितः प्रणवस्यैव पूर्वमुक्तत्वात् 'पूर्वत्रिकम्' इत्येतावन्मात्रीतश्चान्ते प्रणवकल्पनाया असम्भवात् । योगियाज्ञवल्क्यस्तु तैत्तिरीयति तद्वचनमवष्टभ्य स्वशास्त्रस्यान्यथावर्णनमयुक्तम् । 'तस्थाञ्चैव' माविश्यां ऋच्युत्पन्नं यत् 'गायत्र' नाम साम । गायत्रस्य सानः ऋगन्तरेऽपि गीयमानत्वात् 'तस्याश्चैव'-इत्युक्तम् । तदिदं गायत्रं माम दैवतब्राह्मणे गानग्रन्थारम्भे च गीयते ।। ___ “यदाउ विश्पतिः" इति, "मनादग्ने”-इति, “अक्षन्नमीमदन्त हि"-इति, "अभित्रिपृष्ठम्" इति, “अक्रांत्ममुद्रः"-दूति, “कनिक्रन्ति" इति चैतासु ऋतु गीयमानानि सामानि पिया नाम संहिता For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy