________________
Shri Mahavir Jain Aradhana Kendra
[२ का. ]
www.kobatirth.org
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
"नौकरणहोम कर्त्तव्यउपवीतिना । प्राङ्मुखेनैव देवेभ्योजुहातीति श्रुतिश्रुतेः । अपसव्येन वा कार्यो दक्षिणाभिमुखेन च । विरुय हविरन्यस्मान्यस्मै न हि हयते " |
७१
दूति । तथा चास्मदीये गृह्यसूत्रे । “ तस्मिन्नेवानौ श्रपयत्योदनचरुञ्च मांसचरुञ्च”–इति । " सर्व्वस्यत्वेवान्नस्यैतान् बलीन् हरेत् पित्र्यस्य वा" - इति च । तदत्र पित्र्यस्य चरोरभिधानान्निबी पोपि पितृभ्य एव ज्ञायते ।
अपरे पुनरेतदबुद्धा विभिन्नशाखिविषयाणां परस्परविरुद्धानासुच्चावचवचनानां समन्वयं कर्त्तुमिच्छन्तोयेभ्यो यथाऽरोचिषत, ते तथैव बहुप्रकारं प्रालपिषन्त । तदुपेचणीयम् । प्रत्यादेशश्चामीषामेकैकशेोग्टह्यभाष्ये प्रदर्शितोऽस्माभिरित्युपारम्यते ॥ ॥ २० ॥०॥
हुतशेषं ब्राह्मणाय दत्त्वा ॥ २१ ॥
C
I
ऋजुरन्तवार्थ: । 'ब्राह्मणाय' - इत्युद्देश्यगतमेकत्वं ग्रहकत्वमिव न विवचितम् । एवञ्च, ब्राह्मणाय - इति सामान्येनोपदेशात् देवब्राह्मणायाप्येतत् देयम् । सेाऽयं वैकृतेोविशेषोपदेशः प्राकृतं पात्रेषु दानं निवर्त्तयति । शरमयवर्द्धिरुपदेशव कुशमयं वर्द्धिः । कात्यायनः खल्वन्वष्टक्यकर्मणि हुतशेषस्य पात्रेषु दानमुपदिशति । चोदकाञ्चाचैतत् प्रापयति । तच्च वचनेनेोपरोद्धव्यं भवति । " पिण्ड पिढयज्ञवद्रुत्वा जतशेषं पाणिषु दद्यात् पाणिमुखाः पितरद्रति श्रुतेः” – इति च च्छन्दोगापरसूत्रम् । रघुनन्दनस्त्वेतदजानानोऽचापि पात्रेषु हुत
-
For Private and Personal Use Only