SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २ का. ] इत्यनुमाव्यानि । ततश्चमसेषु स्थापयितव्यानि । कथमनुक्रं क्रियते ? | उच्यते । प्रादेशमात्रं हि पवित्रमुपदिशन्ति । न खल्वच्छिन्नानां भवति प्रादेशमात्रता । न च विनैवानुमार्जनं कमीहता युक्ता । तदेवं के इनमनुमार्जनञ्चैषमार्थप्राप्तम् । एवमनुक्रमपि करिय्यते । पवित्रविधौ च खन्वस्माकमित्यमुपदेशः । तथाच गृह्यसूत्रम्। " ततएव वर्हिषः प्रादेशमाचे पवित्रे कुरुते" " श्रोषधिमन्तर्धीय छिनत्ति न नखेन पवित्रे स्थोवैष्णव्याविति” “श्रथैने श्रद्भिरनुमार्ष्टि विष्णोर्मनसा पूते स्य इति" - इति ॥ ० ॥ ७ ॥०॥ एकैकस्मिन्नपचसिष्वति - शन्ना देवीरिति ॥ ८॥ , एकस्मिन् एकस्मिन् चमसे अपउदकम् सिञ्चति शन्नोदेवीरितिमन्त्रेण दैव पर्व्वम् । एकैकस्मिन् — इति वीप्सया प्रतिपाचं मन्त्रावृत्तिं दर्शयति । तेनाच तन्त्रमनुष्ठानं न भवति । कात्यायनोऽपि 'अ' saय्योदके चैव' - इत्यादिना तन्त्रस्य निवृत्तिमाह ॥ ० ॥ ८ ॥ ० ॥ श्राद्धकल्पः । २४३ एकैकस्मिन्नेव यवानावपति यवाऽसि यवयास्मद्द्वेषो यवयारातीरिति ॥ ८ ॥ एकैकस्मिन्नेव पात्रे यवानावपति यवासीतिमन्त्रेण । तदिदं देवार्थपात्राभिप्रायं सूत्रम् । कथं ज्ञायते ? | यaraपनस्योपदेशात् । उत्तरत्र 'पितृन्' - इति करणाच्च । वीमा तर्ह्यनर्थिका भवत्यमङ्गता च । किं कारणम् ? । एकं खल्वर्घ्य पात्रं दैवे भवति, - इति । कथं पुनर्ज्ञायते, – एक मर्घ्यपात्रं दैवे भवति ? – इति । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy