SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ का.] श्राद्धकल्पः। १५१ अपहता असुरारक्षासि वेदिषदइति तिलैरन्धव की-पउपस्पृशति ॥ ६॥ ऋज्वर्थं सूत्रम् । तदत्र, अपामुपस्पर्श पित्र्यमन्त्रोच्चारणं वीजम् । तस्मादन्यत्राप्येवंविधस्थले अपामुपस्पर्श: करणीयः । तथाच च्छन्दोगपरिशिष्टम् । "पियमन्त्रानुहरणे श्रात्मालम्भे अवेक्षणे । अधोवायुसमुत्सर्ग प्रहासेऽनृतभाषणे । माजीरमषिकस्पर्श श्राको क्रोधसम्भवे । निमित्तेष्वेषु सर्वेषु कम्मै कुर्खन्नपः स्पृशेत्” । इति। तदिदमावाहनं पिटपक्षे मातामइपक्षे च पृथक् पृथक् करणीयम् । कथं ज्ञायते ? । 'मातामहानाञ्चैवम्'-इति सूत्रेण मातामहपोऽपि कृत्स्नविध्यतिदेशात् पृथगेव करणं वर्णयितुमुचितम्,इति। तन्त्रं वा वैश्वदेविकम्' इति च सूत्रयन् वैश्वदेविकादन्यत्र तन्त्रं नानुजानात्याचार्यः, इत्यवगच्छामः । अलमास्त्वत्रापि तन्त्रमनुतिष्ठन्ति ॥०॥ ६ ॥॥ अथेदानीमघ वकुमुपक्रमते,___ यज्ञियवृक्षचमसेषु पविचान्तर्हितेषु ॥ ७ ॥ यज्ञेभ्योहिताः ये वृक्षास्तदमे यज्ञियवृक्षाः । ते खलिमे खादिराः पालाशाश्च भवन्ति । अभावे पुनरमीषां विभीतकादिवज सर्च वनस्पतयः । कथं ज्ञायते?। अस्मदृह्यकारणमीषां यज्ञकर्मणपदेशात् । तथाच गृह्यसूत्रम् । “अमानुपकल्पयते खादिरान् वा For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy