SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ का.] श्राद्धकल्पः। निमन्त्रणीयाः, इत्येकेषां मतं दर्शयति । सेोऽयं वृद्धोपदेशो वृद्धश्राद्धविषयः पर्यवस्थति । अवृद्धवान्, इति वा पाठः । युवभ्योदानं प्रथमम्-इति सूत्रसमानार्थः ॥०॥ ११ ॥॥ अनवद्यान् ॥ १२॥ न अवद्यान् अनवद्यान्। अवद्योनिन्द्यदूत्यनर्थान्तरम् । लोकापवादरहितानित्यर्थः । अथवा । विशद्धमातापिलकाः स्वयमपि लोकापवादरहितावहाभिप्रेयन्ते । कथं ज्ञायते ? । शास्त्रान्तरदर्शनात् । तथाच वशिष्ठः । “यस्य दशपुरुषं पित्मालवंश: श्रोत्रियोविज्ञायते विद्वांसः स्नातकाश्चेति पंक्तिपावनाः” इति । तथोशना । “पञ्चपुरुषपारम्प-दखण्डितचारित्रमादः पंक्तिपावनः" इति । मनरपि स्मरति । _ "अय्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च । श्रोत्रियान्वयजाश्चैव विज्ञेयाः पंक्तिपावनाः" । इति। अवद्याश्च विस्तरेण तन्त्रान्तरेषूपदिष्टास्तेभ्यएवावगन्तव्याः । ग्रन्थगौरवभयापारम्यतेऽस्माभिः ॥०॥ १२ ॥०॥ स्वकर्मस्थान् ॥ १३॥ खवर्णाश्रमोचितकर्मनिष्ठान् । स्मरन्ति च । “अव्युत्क्रान्ताः खधर्मभ्यस्तेदिजाः पंक्तिपावनाः” । इति ॥०॥ १३ ॥॥ पूर्वोक्तानां खल्वमीषाम् , For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy