________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः।
[१ का.]
___ "न निर्बपति यः पिण्डं प्रमीतपित्कोनरः ।
इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु मः”। इति। न च, कृष्णपक्षनिमित्तकएव श्राद्धे प्रशस्तकालोऽमावस्येत्यभिप्रायेणेदं वचनम् इति भ्रमितव्यम्। प्रशस्तकालस्यातिक्रमे प्रायश्चित्ताभ्यनुज्ञानानुपपत्तेः । नचात्र कृष्णपक्षस्य नामापि श्रूयते । तथा याज्ञवल्क्यः ।
"अमावस्याऽष्टका वृद्धिः कृष्णपक्षोऽयनदयम्” । इति कृष्णपक्षा देनेवामावस्यां स्मरति । तथा मत्स्यपुराणे,
"अमावस्याष्टकाकृष्णपक्षपञ्चदशीषु च”। इत्यादीन्यभिधाय,
"एतच्चानुपनीतोऽपि कुर्यात् सर्वेषु पर्वसु । श्राद्धं-साधारणं नाम सर्वकामफलप्रदम् । भार्याविरहितोऽप्येतत् प्रवासस्थाऽपि नित्यशः ।
शूद्रोऽप्यमन्त्रवत् कुर्य्यादनेन विधिना बुधः" । इत्यमावस्यायां कृष्णपक्षे च पृथक् पृथक् श्राद्धमभिहितम्। तदिदं साधारणं नाम श्राद्धम् , इत्यननिमतामप्यमावस्थायां कृष्णपक्षे च करणीयं भवति । अन्यथा माधारणत्वमस्य पीडोत । अपि च मात्स्ये तावत् पुराणे, पूर्वस्मिन्नध्याये,
__ "पित्यजन्तु निर्वत्यै तर्पणाख्यं दिजोऽग्निमान्" । इत्यादिना,
“तत्रानेन विधानेन देयमग्निमता सदा"। . इत्यन्तेन ग्रन्थेनाग्निमतां श्राद्धमभिधाय,
For Private and Personal Use Only