SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रावकल्पः। गोभिलप्रणीतः। तत्र प्रथमा काण्डिका। वातायस्य चिराय चामरधरोवेदादयोवन्दिनः सूर्याचन्द्रमसौ प्रदीपसदृशी खस्मिन् महिनि स्थितिः । मौरक्षणमप्ययश्च जगतां कृत्यं गुणामन्त्रिणोभृत्यास्ते कृतवाविचित्रविभवाः कस्मैचिदस्मै नमः ॥ उदयतु मानसगगने पित्रोः पद-नख-सुधाकर-श्रेणी । अन्तर्गतमपि भूयोया तमसां राशिमुपहन्ति ॥ विलोक्य पारमाणि तन्त्राण्यालोच्य संग्रहान् । छन्दोगश्राद्धकल्पस्य भाव्यमाभाष्यतेऽधुना ॥ तत्रभवान् सूत्रकारोग्टह्यसूत्रोद्दिष्टस्यान्वाहार्य्यस्यान्येषाञ्च श्राद्धानां प्रयोगं प्रतिपिपादयिषुः श्राद्धकल्पाख्यमिदं शास्त्र रचयाञ्चकार । छन्दोगश्राद्धप्रयोगजिज्ञासूनां सुखावगतये तस्येयमल्पग्रन्था वृत्तिरारभ्यते । व्याचिख्यामितस्य श्राद्धकल्पशास्त्रस्येदमादिमं सूत्रम् अथ श्राद्धम् ॥ १॥ वर्तियते, इति सूत्रशेषः । तत्रायमथशब्दानन्तार्थः । सम्बन्धकरणर्थश्च । उच्चार्यमाणच मङ्गलप्रयोजनोभवति । श्रानन्तार्थस्तावत् ,-"अमावस्थायां तत् श्राद्धम्” “इतरदन्वाहार्य्यम्”-दूति For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy