SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org د. [२ प्र. ] पठितम् । तच्च तत्रेोनत्रिंशत्तमं नाम । तथा च, असुर मैच में धजलेन मिश्रितमित्येतत् । मेघेोदकस्यापवित्रत्वात् । तथाच स्मरणम् । " स्नानमाचमनं दानं देवतापितृतर्पणम् । शूद्रोदकैर्न कुर्वीत तथा मेघाद्विनिःसृतैः” । -- दूति । अथ वा । असुरैः - क्षारविदाहिभिरमिश्रितमित्यर्थः । कथं ज्ञायते ? | श्टणु यथा ज्ञायते । श्रसुरुपतापः - इति नन्तरम् । असुंरान्ति ददति ये क्षारादयस्ते खल्विमे असुराः भवन्ते । असुरैः - इति लिङ्गव्यत्ययादा पदं द्रष्टव्यम् । श्रसुराभिरित्यर्थः । सुरा रजनी हरिद्रेत्यनर्थान्तरम् । बहुवचनादन्यैरप्येवंविधैरमिश्रितम् - इति । श्रपरश्राह । 'श्रसुरैरश्वादिभिर्न भक्षितम् ' - इति । " तदनेन, -- “ हविष्यमत्रं प्रथमं परिजपितं भुञ्जीत ” - इति सूत्रोकं वियमन्नं व्याख्यातम् । " तावुभौ तत्प्रभृति त्रिरात्रमचारलवणाशिन" - इत्यादिना सूचितमचारलवणमप्यनेनैव व्याख्यातं वेदितव्यम् । एतदनुपदमेव 'हविव्यमन्नम् - इति सूत्रणात् । तस्यैव खल्वचारलवणाशनस्य प्रथमे श्रशने विशेषविवक्षया सूत्रमिदं प्रववृते'हविष्यमन्नम् ' - इत्यादि । तदत्र, लवणमाचप्रतिषेधात्, - चारमृत्तिकादिकतलवएभिन्नं लवणमचारलवणम्, -इति रघुनन्दनव्याख्यानं नादरणीयम् । यच्च, – “लवणे सैन्धवसामुद्रे " - इति हविष्यान्नविषयं स्मरणान्तरम्। तदप्येतद्व्यतिरिक्तविषयं बेोद्धव्यम् । कस्मात् कारणात् ? । स्वशास्त्र परिभाषायाः शीघ्रमुपस्थितत्वात् ॥ Acharya Shri Kailassagarsuri Gyanmandir संग्रहः । ७३ इक्षवः सर्व्वखल्वाश्च कोद्रवा वरटैः सह । श्रकृताग्रयणाभक्ष्या येषां नेोक्ता हविर्गुणाः ॥ ७८ ॥ 5 s For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy