SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [] प्र २. ] www.kobatirth.org ह्यासंग्रहः । Acharya Shri Kailassagarsuri Gyanmandir " साचतं सुमनोयुक्तमुदकं दधिमिश्रितम् । 2 श्रयं दधिमधुभ्याञ्च मधुपर्केविधीयते । कांस्येनैवार्हणीयस्य निनयेदमचलौ । ६ कांस्यापिधानं कांस्यस्थं मधुपर्कं निवेदयेत्” । इति कर्म्मप्रदीपेऽपि मधुपर्कपदं स्वामेव मधुपर्कमाह, नापरम् । व्यक्तिवचनं खल्वेतत् सन्निहितामेव व्यक्तिं शक्नोति वदितुं नामन्निहिताम् । श्रग्नेयीन्यायात् । तस्मादाद्यैो मधुपर्के कांस्यापिधानौ कांस्यस्थौ च भवतः, नापरौ - इति सिद्धम् । -- यच्च - " दधनि मध्वानीय सर्पिवी मध्वलाभे" - इति गृह्यान्तरम् । तदन्येषामेव नास्माकम् । कस्मात् ? । प्रच्छास्त्रे तदनुपदेशात् । विशेषस्योपदेशाच्च । रघुनन्दनस्तु च्छन्दोगोष्येतदजानानः, - दधिमधुमात्रेण मधुपर्की - भिधानं घृतासम्भवपरम्’— इति स्वच्छन्दादेव परिकल्प्य ' तत्सम्भवे गोभिल:' – इत्यभिधाय, “मधुपर्कं दधिमधुघृतमपिहितं कांस्ये कांस्पेन - इति पारस्करगृह्यसूत्रम् ; "पिहितं कांस्यस्यम्” - इत्याकुलीकृत्य लिखित्वा, 'पूर्ववचने पात्रानुपदेशात् कांस्यपात्रं विनापि मधुपकौदीयते' - इति ब्रुवन् कल्पनानैपुण्यमात्मनः ख्यापयाञ्चकार । " तदसङ्गतम् । मधुपर्कान्तरे मधुपर्कान्तरोक्तविशेषस्य संश्लेषाभावात् । 'यद्धि यदुपक्रम्य श्रुतं तत्तत्रैवाङ्गं नान्यत्र - इति भवानेवाह । प्रथमयोर्हि मधुपर्कयोर्विशेषः श्रूयते, नापरत्र । स खल्वयं विशेषएवान्यत्र नास्ति । तत्कुतएव तत्र पात्रानुपदेशात् प्रथमावपि मधुपकी कांस्यपात्रं विना देया स्याताम् । तस्मात् न किञ्चिदेतत् । श्रपिच । I 5 R2 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy