SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२.] यासंग्रहः। यूक्ष कुतः? । “यज्ञोपवीतं परमं पवित्रम्” इति दर्शनात् । अभिधानकाण्डे पाठाच । तथा देवलोऽपि, “कापास-क्षौम-गोवाल-शर-वल्क-हणोनवम् । सदा सम्भवतोधार्यमुपवीतं द्विजातिभिः” । इति गोवालनिर्मितयज्ञोपवीतस्य धारणं स्मरति। तदनेन गोवालनिर्मितपवित्रेण नित्यशोधार्यमाणेन दह शरीरे, दह लोके वा, पापानि न स्पृशन्ति । पवित्रपापयाविरोधात् । तथा, गात्रेषु श्रीलमीस्तिछति । श्रियम्, इति व्यत्ययात् प्रथमार्थे द्वितीया ॥ गोभिबीलपवित्रण यस्तु सन्ध्यामुपासते। गोधर्मे वेव वर्तन्ते न स पापेन लिप्यते ॥५६॥ उपासते-उपास्ते । वर्त्तन्ने-वर्त्तते । गेधर्मः पवित्रत्वम् । कथं ज्ञायते ?। “गावः पवित्रं परमम्” इति स्मरणात्। श्रतएव, म पापेन न लिप्यते, इति पूर्ववदर्थः । अपर पाह। 'गोधर्मेषु गोदानधर्मेषु वर्त्तते,-गोदान पुण्यं भवतीत्यर्थः' इति ॥ गोभिबालपवित्रण यस्तु ह्यग्निमुपासते । पञ्चामया हुतास्तेन यावज्जीवं न संशयः ॥५७॥ यावज्जीवं पञ्चामयस्तेन हुता:,-यावज्जीवं पञ्चाग्निहोमफलं म प्राप्नोतीत्यर्थः । पञ्चामयश्च, "पवनः पावनस्त्रेता यस्य पञ्चामयो रहे" । 502 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy