SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ एह्यासंग्रहः। [२ प्र.] ग्रन्थिनाकृतं विदुः जानन्याचा-ः। 'वाऽपि'-दूति व्यत्यासेन प्रयुके, -अपि वा इत्यर्थः । द्विगुणम्-दूति त्रिगुणत्वासम्भवे दिगुणत्वं बोद्धव्यम्, इति नारायणेपाध्यायाः । कात्यायनेनापि चैगुए मेवोकम् । तथाच कर्मप्रदीपे, "त्रिदूर्द्धववृतं कार्यं तन्तुत्रयमधोवृतम् । त्रिवृतञ्चोपवीतं स्यात्तस्यैकोग्रन्थिरिष्यते" । इति । अयमपि परतस्वैगुण्यमभ्यसिष्यति । “कापसमुपवीतं षटतन्तु त्रिदाह्मणस्य” इति पैठिनसिवचनं गोभिलीयव्यतिरिक्तविषयम् । कथं ज्ञायते ? । शाखान्तरसूत्रकारत्वात्तस्य । नवतन्त्वसम्भवे षटतन्तु विधायकम्-इति परिशिष्टप्रकाश: ॥ अत्र पृच्छति,केनैवोत्यादितं सूचम्? केन वा त्रिगुणीकृतम् । केनवाऽस्य कृताग्रन्यिः? केनमन्त्रेण मन्त्रितम् ॥५२॥ ऋज्वर्थः श्लोकः ॥ उत्तरमाह,-- ब्रह्मणोत्पादितं सूत्रं विष्णुना त्रिगुणीकृतम्।। रुद्रेण तु कृताग्रन्थिः सावित्रयाचाभिमन्त्रितम्॥५३॥ ब्रह्मणसूत्रमुत्पादितम् , विष्णुना तत् त्रिगुणीकृतम्, रुद्रण तत्र ग्रन्थिः कृतः, माविया तदभिमन्त्रितम् । सावित्री गायत्री । तुशब्दः स्वस्खमन्त्रसंबन्धद्योतनार्थः, सर्वत्र संबन्धनीयः, इति दीक्षितरामकृष्णस्य खरसः । 'इदानीम्-"ब्रह्मयज्ञानम्” इति मन्त्रेण सूत्रोत्पादनम् , For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy