SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८४६ www.kobatirth.org गृह्यासंग्रहः । Acharya Shri Kailassagarsuri Gyanmandir [२ प्र. ] दक्षिणां दिशमास्थाय यमा मृत्युश्च तिष्ठतः । तयेास्तु रक्षणार्थाय तस्माद् ब्रह्मा वहिर्भवेत् ॥ ३१ ॥ यस्मात् दक्षिणां दिशमभित्य यमोम्टत्युश्च तिष्ठतः, तस्मात् तयोर्वरasar: रक्षणार्थीय ब्रह्मा वद्दिर्भवेत् । तुशब्दचशब्दार्थः समुच्चये भिन्नक्रमेण योजनीयः । ब्रह्मा च वहिर्भवेत्, – इति । स खल्वयं प्राजग्राहादीन् समुच्चिनेोति ॥ अथेदानीं लाज हेाममधिकृत्याह - सोमः प्रकृतिरेखा हि लाजानाश्रित्य तिष्ठति । विरुद्धमाज्यं सेोमेन नाभिघारणमर्हति ॥ ३२ ॥ सोमः चन्द्र:, प्रकृतिरेखा सामदेवत्या लाजानाश्रित्य तिष्ठति, श्राज्यञ्च सोमेन विरुद्धम्, तस्मात् न श्रतिधारणमर्हति लाजः ॥ कथन्तर्हि गोभिलेन, – “तं सेोपस्तीणीभिघारितम् ” - इत्यादिसूत्रेण लाजानामुपस्तरणमभिघारणञ्चोक्तम् ? । तत्राह - शमीपलाशमिश्राणां लाजानामभिघारणम् । पूर्व्वीणां घृतमिश्राणामाचार्यः कल्पितं तथा ॥३३॥ शमीपलाशभिश्राणाम् - शमीपत्र मिश्राणाम्, घृतमिश्राणां वा । “खादिरे बाति पालाशे बध्नाति रोहितके बनाति” - इतिवत् विकल्पोऽत्र द्रष्टव्यः । तदेवम्भूतानां पूर्व्वाणाम् पूर्वमासादितानां लाजानामभिघर करणीयम् । व 'आचार्यै:' गोभिले:, ' तथा ' शमीपलाश - For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy