SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ प्र.] ग्रयासंग्रहः। -न द्विशाखिका। अपस्लाशिनी, न सपत्रा। मनीरा-ज मिर्वीर्यो। क्षीरमच वृक्षग्धम् । न अधिकाः नाधिकाः-अनधिका इत्यर्थः । निपातसमानार्थेन नशब्देन समासः । न न्यूनाः अन्यूनाः । निपातेन समासः ।. नाधिकाश्च अन्यूनाश्च, इति पश्चात् इन्दः । न, इति भिन्नं वा पदम् । न अधिकाः, न च न्यूनाः, दूत्यनुषङ्गेन व्याख्येयम्। एवंविधाः समिधः, सर्वान् कामान् ददति इति सर्वकामदा उच्यन्ते ॥ गोसिलानुक्तं विशेषमभिधाय, अथेदानीं गोभिलोकेष्वपि केषुचित् विशेषं विविशुः प्रतिजानीते, गृह्याकर्मसु सर्वेषु हात्रे प्रतिविधिं ध्रुवम् ॥ ३३ ॥ क्रमशः संप्रवक्ष्यामि यो यत्र विहिता विधिः। ग्टह्या गाभिलोकारह्यशास्त्रम्। तदुक्तेषु सर्वेषु कर्मसु, हात्रे, होतुः सुखार्थम् , यस्मिन् कर्मणि यो विधिर्विहितः, तत्र प्रतिविधि प्रतिकर्मविधानं, क्रमशः सम्यक् प्रकर्षणाहं वक्ष्यामि ॥ ननु म विधिराचार्येणैवोक्तः, किमपरं वक्रव्यमवशिष्यते, यदर्थोऽयमुपक्रमाऽर्थवान् भवति, इत्याशङ्कायामाह, अनुनिन्नपदार्थानि गृह्यावाक्यानि यानि तु ॥३४॥ तेषां वक्ष्यामि सिद्ध्यर्थ श्लोकसंग्रहसंज्ञकैः । अनुनिन्नपदार्थानि यानि ग्टह्यावाक्यान्याचार्येण पठितानि, तेषामर्थानेदसियर्थम्,-लोकसंग्रहमंज्ञकैरिति व्यत्यासेन प्रयुके। संग्रह 542 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy