SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गृह्यासङ्ग्रहः । ( गोभिलग्टह्यपरिशिष्टरूपः ) गोभिलपुत्रकृतः । प्रथमप्रपाठकः । Acharya Shri Kailassagarsuri Gyanmandir *** नमः सामवेदाय | श्रीगणेशायनमः । नवा गुबाचार्य्यन् विचार्य्य बुद्ध्या वचांसि पूर्व्वेषाम् । गृह्यासंग्रहभाष्यं स्वन्पग्रन्थं करिय्यामः ॥ इह खलु तत्रभवान् गोभिलपुत्रः गोभिलग्टह्यसूत्राण्यव्यक्तानि व्यक्तं व्याचिख्यासुर्गेौभिलानुपदिष्टमपि किञ्चिदुपदिदिक्षुर्गोभिलग्टह्यपरिशिघृरूपं गृह्यासंग्रहाख्यमिमं ग्रन्थं रचयाञ्चकार । यस्यायमादिमः श्लोकः, - श्रथातः संप्रवक्ष्यामि यदुक्तं पद्मयोनिना । ब्राह्मणाना हितार्थाय सरस्कारार्थे तु भाषितम् ॥१॥ तत्रायमथशब्द श्रानन्तर्य्यार्थः संबन्धकरणार्थश्च । उच्चार्य्यमाणश्च मङ्गलप्रयोजन भवति । श्रानन्तर्य्यार्थस्तावत् । गोभिलग्गृह्यसूत्राध्ययनानन्तरम् अनुद्भिन्नपदार्थग्टह्यसूत्रार्थीवधारणार्थं तदनुक्तविशेषप्रतिपत्त्यतत् शास्त्रमध्येतव्यमित्येतदर्थः । संबन्धकरणार्थः खल्वपि । गोभि For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy