SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [४ प्र. १० का . ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृह्यसूत्रम् । यश्चान्तकाले विससर्ज देहं सुरापगातीररसान्तरस्थः ॥ अद्वैतवादनिरतो नवावतार दूव भक्तियोगस्य । अपरिमिता यत् प्रेमा रोमाञ्चमिषादलति वाच्येऽपि ॥ श्रीचन्द्रकान्तनामा ब्रह्मविदः कौथुमो धरादेवः । तस्मान्महानुभावात्तकीलङ्कारलाञ्छना जातः || सेाऽयं ब्रह्ममयीसुता मतिमतामाराधनेषूत्सुकः पित्रैवामरगुर्व्वनूनमतिना भूयो विनीतोऽस्पृशत् । तस्याच्चैश्चरणारविन्दकृपयाऽन्येषां गुरूणान्तथा किञ्चिद्बोधलवोदयातिचपलः शार्दूलविक्रीडितम् || कामरूपब्रह्मपुत्रावन्तरा कैकयेषु यः । पुण्ये सेरपुरे रम्ये करोति वसतिं द्विजः ॥ श्रीमद्विजयिनी देवी साम्प्रतं भारतेश्वरी । यदङ्गसाम्राज्यगतं तद्राधिकृताज्ञया ॥ मन्त्रादीनां सम्यक् तथा वचांसि च निबन्धकर्तृणाम् । बुद्या विचार्य भूयो मीमांसादितयमप्यथालोच्य ॥ गौतम कणादतन्त्रमवलोक्य कपिलमुनिरचिततन्वमपि । अपि च पतञ्जलितन्त्रं सामानि विशेषतः समालोच्य ॥ लाट्यायनीयकल्यं द्राह्यायणरचितमाश्वलायनकृतम् । ह्यान्तरकर्तृणां परिशिष्टकृताञ्च विचार्य्यं वचः ॥ रचयाञ्चकार भाव्यं कठिनच्छन्दोगग्गृह्यसूत्रेषु । श्रीचन्द्रकान्त एतत्तरलाल्पमतिर्यथा बुद्धि || 5 E2 For Private and Personal Use Only ७७१
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy