SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७६ गोभिलीयं किं सर्व्वत्रैवाईणकर्मणि नापितेन गौरि रुद्राणामित्यनेन तामनुमन्त्रयेदर्हणीयः ? । प्राप्ते इदमारभ्यते,— Acharya Shri Kailassagarsuri Gyanmandir ४ प्र. १० का . ] मुञ्च गामिक्ता माता एवं खलु प्राप्तम् । एवं अन्यत्र यज्ञात् ॥ २१ ॥ यज्ञोऽग्निष्टोमादिः । तस्मादन्यत्रैवं कुर्य्यात् ॥ ० ॥ २१ ॥ ॥ यज्ञे तर्हि किं कुर्य्यात् ? । उच्यते, - कुरुतेत्यधियज्ञम् ॥ २२ ॥ यज्ञमधिकृत्य, - इत्यधियज्ञम् । यज्ञमधित्य यदणं क्रियते, तत्र नापितेम गौरिने खत्ययमर्हणीय: 'कुरुत' - इति नूयात् । कुरुत श्रलभध्वमित्यग्निस्वामिप्रभृतयः । " कुरुतेति गवि प्रोक्तायां ब्रूयात्” - इति च लाट्यायनसूत्रम् ॥० ॥ २२ ॥ ० ॥ कति पुनरर्हणीया भवन्ति ? । उच्यते, - षड़र्ष्याही भवन्ति ॥ २३॥ श्रमणम् । तदर्हन्तीत्ययाहीः । ते खल्विमे षट्सयका भवन्ति ॥ ॥ २३ ॥ ॥ इमे षड़ईणीया नामतो निर्दिश्यन्ते -- श्राचार्य ऋत्विक स्वातको राजा विवाह्यः प्रियोऽतिथिरिति ॥ २४ ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy