SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [४ प्र. १० का . ] इति ग्टह्यामंग्रह कलक्षणम् । स खल्वयमर्थः कांस्यपात्रेणार्हणीय ' स्याञ्जलौ निनेतव्यः । कस्मात् ? । इति । Acharya Shri Kailassagarsuri Gyanmandir गृह्यसूत्रम् । "कांस्येनैवार्हणीयस्य निनयेदर्घ्यमञ्जली” | इति वचनात् — इति वर्णयन्ति । श्राचमनीयम् श्राचमनार्थमुदकम् । मधुपर्क: " सर्पिषा मधुना दना श्रर्चयेदयन् सदा । ऋषिप्रोक्तेन विधिना मधुपर्केण याज्ञिकः । कंसे त्रितयमामिच्य कंसेन परिसंवृतम् । परिश्रितेषु देयः स्यान्मधुपर्क इति ध्रुवम्” । " दधनि पयसि वाऽथवा कृताने मधु दद्यान्मधुपर्कमेतदाहुः । दधि मधु मलिलेषु सक्तवः पृथते विहिता स्वयस्तु मन्थाः " । তত इति च गृह्यासंग्रहातलक्षणः । तदेवं छन्दोगानां स्वशाखापरिभाषितश्चतुर्विधा मधुपकी भवति ; - सर्पिर्मधुदधि, दधनिमधु, पयसि मधु कृताने मधु च इति । तत्र प्रथमा मधुपर्क: कंसस्यः कंस परिवृतश्च भवति । इतरेषु पुनर्नेष नियमः । कस्मात् ? । “कंसे चितयमामिच्य”– इत्यादिना तत्रैव तदभिधानात् । यथा खल्वभिक्रमणं प्रयाजमात्रस्यैवाङ्गं नानुयाजादीनाम्, तद्वदत्रापि स्यात् । रघुनन्दनस्तु छन्दो गोप्येतदजानानः, - For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy